वांछित मन्त्र चुनें

पव॑न्ते॒ वाज॑सातये॒ सोमा॑: स॒हस्र॑पाजसः । गृ॒णा॒ना दे॒ववी॑तये ॥

अंग्रेज़ी लिप्यंतरण

pavante vājasātaye somāḥ sahasrapājasaḥ | gṛṇānā devavītaye ||

पद पाठ

पव॑न्ते । वाज॑ऽसातये । सोमाः॑ । स॒हस्र॑ऽपाजसः । गृ॒णा॒नाः । दे॒वऽवी॑तये ॥ ९.१३.३

ऋग्वेद » मण्डल:9» सूक्त:13» मन्त्र:3 | अष्टक:6» अध्याय:8» वर्ग:1» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - उक्त विद्वान् (देववीतये) ऐश्वर्य की प्राप्ति के लिये (गृणानाः) स्तुति करते हुए (सहस्रपाजसः) अनन्त प्रकार के बलोंवाले (सोमाः) सौम्य स्वभाववाले (वाजसातये) धर्मयुद्धों में (पवन्ते) हमको पवित्र करते हैं ॥३॥
भावार्थभाषाः - जो लोग ईश्वर पर विश्वास रख कर अनन्त प्रकार के कला-कौशलादि बलों से सम्पन्न होते हैं, वे ही सब प्रजा को पवित्र करते हैं अर्थात् अपने ज्ञान से प्रजा की रक्षा करते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - उक्ता विद्वांसः (देववीतये) ऐश्वर्यलाभाय (गृणानाः) स्तुतिं कुर्वाणाः (सहस्रपाजसः) विविधबलसहिताः (सोमाः) सौम्यस्वभाववन्तः (वाजसातये) धर्मयुद्धेषु (पवन्ते) पुनन्ति अस्मान् ॥३॥